Mama Priya Bhasha Sanskrit Nibandh Best Nibandh In 100+ Words

          संस्कृत भाषा मम प्रिय भाषा अस्ति | संस्कृत भाषा विश्र्वस्य अतीव प्राचीन भाषा अस्ति | संस्कृत भाषा देवभाषा इत्यपी कथयते | सर्व वेदाह संस्कृतभाषा विरचितं | संस्कृत इति विश्वस्य सर्व भाषाया जननी भाषा | 

 

          मूलरूपज्ञानाय संस्कृतस्या आवश्यकता भवति | आधुनिक भाषाविज्ञानमपि एतद एव सनिश्चयं प्रमाणयति | महाभारतः, रामायणः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां विरचितानि । सर्वासु भाषासु इति भाषायां अधिकपदानि सन्ति | भारतीय गौरवस्य रक्षणाय संस्कृतस्याः प्रचार प्रसार च सर्वस्य कर्तव्यः |

Leave a Comment