Chitra Varnan In Sanskrit

Chitra Varnan In Sanskrit

Chitra Varnan In Sanskrit

नमस्कार दोस्तों आज का यह लेख संस्कृत में चित्र वर्णन (Chitra Varnan in Sanskrit) के ऊपर आधारित है। यदि आप लोगो को भी संस्कृत में किसी चित्र का वर्णन करने में परेशानी होती है तो इस लेख के माध्यम से आप आसानी से किसी भी चित्र का संस्कृत में वर्णन कर पाएंगे। 

चित्रवर्णन के लिए महत्वपूर्ण बिन्दु

  1. वाक्य सरल शब्दों में बनाएँ ।
  2. चित्र में जो वस्तुएँ दिखाई दें, उन्ही का वर्णन करें ।
  3. वर्णन के लिए उन वस्तुओं को चुनें जिनके नाम आप संस्कृत में जानते हों ।
  4. जितने वाक्यों में चित्रवर्णन पूछा हुआ हो उतने वाक्यों में ही चित्रवर्णन करें ।
  5. चित्र का पहला वाक्य वह बनाएँ, जहाँ का वह चित्र हो । जैसे- विद्यालय का, घर का, कार्यालय का, खेल का मैदान का, उद्यान काआदि ।
  6. अन्य वाक्यों के लिए चित्र में चार-पाँच वस्तुओं को पहचाने, जिनके नाम आप संस्कृत में जानते हों और उन्ही पर आधरित सरल वाक्य बना दें ।
  7. जो शब्द सहायता के लिए दिए जाते हैं, उसे मंजूषा कहते हैं ।मंजूषा से उन्ही शब्दों का प्रयोग करें जिनका आपको अर्थ पता हो ।
  8. वाक्य में यदि एक वस्तु के बारे में वाक्य बनाएँ तो “अस्ति” क्रिया लगाएँ, अस्ति का अर्थ होता है- “है”, और यदि वाक्य में बहुत सारी वस्तुओं के बारे में वाक्य बनाएँ तो “सन्ति” क्रिया का प्रयोग करें, सन्ति का अर्थ है- “हैं” ।
chitra varnan in sanskrit

  मञ्जूषा    वने , धावति , वानरा: , वृक्षा: , कूर्दन्ति , कच्छप: , गज: , इतस्तत: , धावन्ति , उपविसति |

01. इदं चित्रं सुन्दरम् अस्ति |

02. इदं चित्रं वनस्य अस्ति |

03. अस्मिन् चित्रे वृक्षा: सन्ति |

04. अस्मिन् चित्रे वानरा: कूर्दन्ति |

05. अत्र जना: उपविष्टा: सन्ति |

06. अस्मिन् चित्रे मृग: धावति |

07. अस्मिन् चित्रे कच्छप: गच्छति |

08. अत्र गज: चलति |

09. एका चटका वृक्षस्य उपरि उपविष्टा अस्ति |

10. सर्वे जन्तव: वने इतस्तत: धावन्ति |

chitra varnan in sanskrit

मंजूषा- छात्राः, भवनम्, मेघाः, हसन्ति, घटिकाः ।

  1. अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।      अस्मिन् चित्रे घटिका अस्ति ।
  2. अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।     अस्मिन् चित्रे सूर्यः अस्ति ।
  3. अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।     अस्मिन् चित्रे भवनम् अस्ति ।
  4. अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।     अस्मिन् चित्रे छात्राः सन्ति ।
  5. इदं चित्रं …………… अस्ति ।                   इदं चित्रं विद्यालयस्य अस्ति ।
chitra varnan in sanskrit

मंजूषा कक्षाया:, अध्यापिका, छात्राः, श्यामपट्टः, पुस्तकानि |

  1. इदं चित्रं …………… अस्ति ।                       इदं चित्रं कक्षाया: अस्ति ।
  1. अस्मिन् चित्रे …..…… अस्ति/ सन्ति ।        अस्मिन् चित्रे अध्यापिका पाठयति ।
  1. अत्र चित्रे …..…… अस्ति/ सन्ति ।              अत्र चित्रे छात्राः लिखन्ति ।
  1. चित्रे ….… अस्ति/ सन्ति ।                        चित्रे श्यामपट्टः अस्ति ।
  1. एतस्मिन् चित्रे …..…… अस्ति/ सन्ति ।       एतस्मिन् चित्रे पुस्तकानि सन्ति ।

Reference: Bhunitrick

Leave a Comment