Tat Shabd Roop in Sanskrit

आज आपको इस लेख से तत् शब्द के रूप संस्कृत भाषा मे आपको सिख ने को मिलने वाला है। Tat Shabd Roop  तत् शब्द रूप के बारे मे काफी छात्रा सीखना चाहते हे और इंटरनेट पर भी इसके बारे मे जानकारी खोज ते रहेते हे इसलिए मेने इस लेख के माध्यम से आपको तत् शब्द के रूप के बारे मे बताया है। तत् शब्द तीनों लिंग मे उपयोग होता है।

तत् शब्द रूप ( पुल्लिंग )

एकवचनद्विवचन बहुवचन विभक्ति 
सःतौ ते प्रथमा
तम्तौ तान्द्वितीया 
तेन      ताभ्याम् तैः   तृतीया
तस्मै ताभ्याम् तेभ्यः   चतुर्थी
तस्मात्ताभ्याम्तेभ्यःपञ्चमी
तस्य :तयोः तेषामषष्ठी
तस्मिन्तयोः तेषु सप्तमी
 –सम्बोधन

तत् शब्द रूप ( स्त्रीलिंग )

एकवचनद्विवचन बहुवचन विभक्ति 
सा ते ताः प्रथमा
ताम्ते ताः द्वितीया 
तया       ताभ्याम्ताभिः   तृतीया
तस्यै ताभ्याम् ताभ्यः   चतुर्थी
तस्याः ताभ्याम्ताभ्यः पञ्चमी
तस्याः तयोः तासाम्षष्ठी
तस्याम्तयोः तासु सप्तमी
 –सम्बोधन

तत् शब्द रूप ( नपुंसकलिंग / क्लिवलिंग )

एकवचनद्विवचन बहुवचन विभक्ति 
तत्ते तानि प्रथमा
तत्तेतानि द्वितीया 
तेन       ताभ्याम्तैः   तृतीया
तस्मै ताभ्याम् तेभ्यः   चतुर्थी
तस्मात् ताभ्याम्तेभ्यःपञ्चमी
तस्यतयोः तेषाम षष्ठी
तस्मिन् तयोः तेषु सप्तमी
 –सम्बोधन

Leave a Comment