Sanskrit Nibandh Mama Priya Utsav

Mama Priya Utsav Ganeshutsav

Sanskrit Nibandh Mama Priya Utsav

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।

          प्रत्येक शुभकार्यस्य आरम्भः गणेशपूजनेन एव भवति | एषः उत्सवः दशदिनाणि उत्साहेन कृत: लोकमान्यतिलकमहाभाग: सार्वजनिक गणेशोत्सवस्य प्रथां प्रारभत |

भाद्रपदमासस्य चतुर्थे दिने गणेशोत्सव : आरभते | तस्मिन दिने महाराष्ट्रराज्ये प्रत्येक गृहे गणपतिमूर्तीनां प्रतीस्थ्पानाम भवति | कार्तिकेय : तस्य भ्राता, शंकर: तस्य पिता, पार्वती च तस्य माता | भगवान् श्री गणेशस्य १०८ नामानि सन्ति | अनन्त चतुर्थी दिने गणपतिमूर्तिः निमज्जिता भवति |

गणेशचतुर्थी पर्व महाराष्ट्रीय बृहत्तमः उत्सव : अस्ति |

भक्ति गणपति। शक्ति गणपति|

सिद्दी गणपति| लक्ष्मी गणपति | महा गणपति| मम गणपतिः देवेषु श्रेष्ठः!

गणेश चतुर्थी पर हार्दिक अभिनन्दन!

गणेशोत्सव पर संस्कृत में पांच वाक्य

  • प्रत्येक शुभकार्यस्य आरम्भः गणेशपूजनेन एव भवति |
  • गणेशुत्सवः महाराष्ट्रस्य बृहत्तमः हिन्दुपर्वः अस्ति |
  • प्रथमः गणेशुत्सवः लोकमण्यतिलकेन आरब्धः |
  • गणपति बप्पा बुद्धिदेव इति च ख्यातः |
  • गणेशुत्सवः १० दिवसस्य भवति |

Reference: The Simple Help

Leave a Comment