Diwali Essay in Sanskrit Best Essay In 200+ Words

Diwali Essay in Sanskrit

Diwali Essay in Sanskrit

दीपप्रकाशेन प्राङ्गणं स्फुरति,
पटाखानादना नभः प्रकाशं भवतु,
इयं दीपावली एतादृशेन आनन्देन आगता,
सर्वत्र सुखस्य ऋतुः भवतु…||

          दिवाली आनन्देन, आनन्देन च उत्सवस्य ऋतुः अस्ति। यस्मिन् दिने राजा रामः दुष्टबलानाम् नाशं कृत्वा स्वप्रजानां रोमाञ्चकारी स्वागतं गृहं प्राप्तवान् । दीपावली चिरकालात् पटाखानां विस्फोटनेन सह सम्बद्धा अस्ति, यत् उत्सवस्य यथार्थभावनायां नास्ति । अस्य उत्सवस्य मुख्यं प्रेरणा प्रियजनैः सह सुखस्य प्रसारणं भवति ।

          परिवारमित्रयोः दृढबन्धनं सुदृढं कर्तुं उत्सवाः कृताः, दिवाली च सर्वोत्तमम् उदाहरणम् अस्ति । सर्वे दीपावली कृते गृहं गत्वा परिवारेण सह तत् उत्सवम् आचरन्ति। राष्ट्रिय-अवकाशः अस्ति, अतः सर्वे कार्यचिन्ता न कृत्वा उत्सवस्य आनन्दं लभन्ते । रात्रौ अधिकं रोमाञ्चकं भवति यतोहि उच्चैः उड्डीयमानं वायुना बहवः आकाशदीपाः मुक्ताः भवन्ति, रात्रौ आकाशं च प्रकाशयति । दिवाली अस्मान् जीवने सद्विषयेषु धैर्यं धारयितुं शिक्षयति।

अयं पवित्रः दीपावली उत्सवः जीवने अपारं सुखं जनयतु,
लक्ष्मी जी भवतः द्वारे उपविष्टा अस्ति, अस्माकं शुभकामनाम् अङ्गीकुरु!!”
दीपावली शुभकामना

          बालकाः स्वस्य प्रियस्य मधुरस्य तस्य दंशस्य आनन्दं प्राप्तुं बहुदिनानि प्रतीक्षन्ते । गृहाणि मलशुद्ध्यर्थं सम्यक् शोध्यन्ते । स्वच्छता अतीव महत्त्वपूर्णा यतः तया भवतः कल्याणं स्वास्थ्यं च निर्धारितं भविष्यति। अतीव दीर्घकालं यावत् हिन्दुसंस्कृतेः भागः अस्ति तथा च “सद्जनाः दुष्टानां उपरि सर्वदा विजयं प्राप्नुवन्ति इति नैतिकपाठं पोषयति ।

                                                                                                                                                                                                —Rajiv Narawade

दीपावली पर संस्कृत में पांच वाक्य

  • दिवाली भारतस्य बृहत्तमेषु हिन्दुपर्वसु अन्यतमः अस्ति |
  • सम्पूर्णे भारते दीपावली आचर्यते |
  • अयम महौत्सव: कार्तिकमासस्य अमावस्यायन भवती।
  • अयं उत्सवः आचर्यते यतोहि भगवान् श्रीराम १४ वर्षाणां वनवासस्य अनन्तरं पुनः अयोध्यानगरम् आगतः |
  • दीपावलि दीपानां उत्सवः अस्ति।
  • भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति।

Leave a Comment