Mama Priya Pustakam Sanskrit Nibandh

Mama priya pustakam Ramayana

ग्रंथ हेच गुरु

          महर्षिवाल्मीकि : रचिता रामायणं मम प्रियं पुस्तकम अस्ति। एतत् पुस्तकम आदिकाव्यनाम्ना ख्याता । प्राचीनग्रन्थः, पुराणम्, काव्यम् , इतिहास ग्रन्थों वा इति लक्षण: सम्पन्नम् अत: महाकाव्यम् अस्ति | रामेश्वरस्य पिता दशरथः स च दशरत्नन्दनः । रामायणस्य माध्यमेन वयं ज्ञास्यामः यत् एकः पुरुषः कथं भवितुम् अर्हति इति |

रामायणे श्री रामस्य चरितं वर्णितं विद्यते, अयं ग्रंथ: सप्तकाण्डेषु विभक्तः अस्ति|  रामायणे राम-रावण युद्धमध्यामेन सत्यस्य विजयम ता असत्यम च पराज्य दर्शनम् अस्ति।

Leave a Comment