Mahatma Gandhi Sanskrit Nibandh Best NIbandh In 99+ Words

Mahatma Gandhi Sanskrit Nibandh

Mahatma Gandhi Sanskrit nibandh HD Image

           १८६९ तमे वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य पोरबन्दर-नगरे जन्म प्राप्य भारतं ब्रिटिश-अत्याचारात् मुक्तुं स्वस्य मूल्यवान् वस्तूनि संघर्षं कृत्वा त्यक्तवान् । जीवनपर्यन्तं सः अहिंसकप्रत्ययैः मार्गदर्शितः आसीत् ।  इतिहासस्य महान् राजनैतिकव्यक्तिषु अन्यतमः महात्मा गान्धी भारते “राष्ट्रस्य पिता” इति पूज्यः, सर्वोच्चसम्मानेन च धारितः अस्ति । 

           तस्य विरासतः सदा जीविष्यति, तस्य वचनेन, उदाहरणेन च भविष्यत्पुस्तकान् प्रेरयिष्यति। बापूः भारतं ब्रिटिश-अत्याचारात् मुक्तं कर्तुं बहु संघर्षं कृतवान्, स्वस्य बहु-व्यक्तिगत-सम्पत्तौ च त्यक्तवान्, परन्तु सः स्वस्य अहिंसक-प्रत्ययात् कदापि न भ्रमितवान्। तस्य कानूनीवृत्तिः तं दक्षिण आफ्रिकादेशं नीतवान्, तत्र सः जातिगत-अन्यायस्य विरुद्धं युद्धं कृतवान् । सः त्रयोदशवर्षे कस्तूर्बा-इत्यनेन सह विवाहं कृत्वा लण्डन्-नगरे विद्यालयस्य अध्ययनं कृतवान् ।

           गान्धी भारतस्य स्वातन्त्र्ययुद्धकाले चम्पारण-खेडा-आन्दोलनयोः, असहयोग-आन्दोलनम्, लवण-मार्चः, भारत-त्याग-आन्दोलनम् इत्यादिषु अनेकेषु आन्दोलनेषु अहिंसायाः प्रयोगं कृतवान् तस्य प्रभावः सम्पूर्णे विश्वे अनुभूयते स्म, येन नेल्सन मण्डेला, मार्टिन् लूथर किङ्ग् जूनियर इत्यादयः व्यक्तिः प्रेरिताः ।

           धर्मनिरपेक्षतायाः, पर्यावरणस्य स्थायित्वस्य, सामाजिकपरिवर्तनस्य च विषये गान्धी योगदानं दत्तवान् । तस्य विरासतः तस्य अहिंसा (अहिंसा) विचारधारायां दृढतया आधारितः अस्ति । १९४८ तमे वर्षे जनवरीमासे ३० दिनाङ्के तस्य हत्या अभवत्, तथापि तस्य प्रभावः जीवति, येन भारतस्य इतिहासे प्रसिद्धः “राष्ट्रस्य पिता बापुः च” इति उपाधिः प्राप्ता |

Leave a Comment