Etat Shabd Roop In Sanskrit

Etat Shabd Roop In Sanskrit: दोस्तों आज हमने एतद् / एतत् शब्द के रूप लिखे है। एतद् / एतत् (वह) स्त्रीलिंग सर्वनाम शब्द होता है। सभी स्त्रीलिंग सर्वनाम शब्दों के रूप इसी प्रकार बनाते है।

स्त्रीलिंग में इन शब्दों का रूप या , सा , एषा , स्या, का, होता है।

Shabd Roop of Etat (Pulling)

एकवचनद्विवचनबहुवचनविभक्ति
एषः / एएतौएतेप्रथमा
एतम्/एनम्एतौ/एनौएतान्/एनान्द्वितीया
एतेन/एनेनएताभ्याम्एतैःतृतीया
एतस्मैएताभ्याम्एतेभ्यःचर्तुथी
एतस्मात्एताभ्याम् / एतएतेभ्यः / एस्यपन्चमी
एतस्यएतयोः/एनयोःएतेषाम्षष्ठी
एतस्मिन्एतयोः/एनयोःएतेषुसप्तमी

Shabd Roop of Etat (Napunsakling)

एकवचनद्विवचनबहुवचनविभक्ति
एतत् / एम्एतेएतानिप्रथमा
एतत्/एनत्एतेएतानिद्वितीया
एतेन/एनेनएताभ्याम्एतैःतृतीया
एतस्मैएताभ्याम् / एभ्एतेभ्यःचर्तुथी
एतस्मात्एताभ्याम्एतेभ्यःपन्चमी
एतस्यएतयोः/एनयोःएतेषाम्षष्ठी
एतस्मिन्एतयोः/एनयोःएतेषु / :सप्तमी

Leave a Comment