Paryavaran Sanskrit Nibandh Best Nibandh In 100+ Words

Paryavaran Sanskrit Nibandh hd image

पृथिवी परिवेशः अस्ति यस्मिन् सर्वे जीवाः अजीवाः च जीवनं यापयन्ति । प्रकृतेः भौतिकजैविकप्राकृतिकशक्तयः एकत्र मिलित्वा जीवस्य जीवनं समर्थयन्ति इति परिस्थितयः निर्मान्ति । एतादृशाः परिस्थितयः पर्यावरणम् इति उच्यन्ते ।फ्रेंचभाषायाः ‘environment’ इति शब्दः यस्य अर्थः परितः करणीयः इति पर्यावरणशब्दस्य व्युत्पन्नः अस्ति । सर्वे जैविकाः (जीविताः) अजैविकाः (अजीवाः) च सत्ताः पर्यावरणस्य निर्माणं कुर्वन्ति ।


जैविकवस्तूनि सन्ति- मनुष्याः, वनस्पतयः, पशवः, कीटाः च । तेषां वर्गीकरणं पर्यावरणस्य जैविकघटकरूपेण भवति । प्रत्येकस्य जैवजीवस्य स्वकीयं नियतं जीवनचक्रं भवति । यथा – मानव-जीवः पृथिव्यां बलवत्तमः जीवः अस्ति । तस्य आवश्यकतानां पूर्तये वनस्पतयः पशवः च आवश्यकाः सन्ति ।तेषां विना तस्य जीवनचक्रं अव्यवस्थितं भविष्यति। यत्र अजैविकघटकेषु वायुमण्डलं, स्थलमण्डलं, जलमण्डलं, जैवमण्डलं च सम्मिलितं भवति । ते पर्यावरणस्य स्तराः सन्ति। एते स्तराः पर्यावरणस्य भौतिकघटकरूपेण वर्गीकृताः सन्ति । वायुमण्डलं नाइट्रोजन-आक्सीजन-आदि-वायुभिः निर्मितं वायु-स्तरम् अस्ति ।


नदीसमुद्रादयः सर्वे जलमण्डलानि मिलित्वा जलमण्डलं निर्मान्ति । स्थलमण्डलं पृथिव्याः ठोसः, बाह्यतमः भागः अस्ति । पृथिव्याः उपरि स्थितं आच्छादनं, शिला, मृत्तिकां च आच्छादयति क्रस्टः । अत्यन्तं महत्त्वपूर्णं स्तरं जैवमण्डलं यत्र जीवनं वर्तते । अस्मिन् जलीय-स्थलीय-विमानीय-पारिस्थितिकीतन्त्राणि सन्ति । वृक्षाणां मूलतन्त्रात् आरभ्य गहनतमं जलान्तरजीवनं यावत् जीवमण्डलस्य विशेषता अस्ति ।

Leave a Comment