google.com, pub-8725611118255173, DIRECT, f08c47fec0942fa0 Tad Shabd Roop in Sanskrit - 2024 - Learn With Shanket

Tad Shabd Roop in Sanskrit

Tad Shabd Roop in Sanskrit

तद् यह शब्द एक सर्वनाम (Pronoun) है। जो कि किसी नाम की पुनरावृत्ति को टालने के लिए प्रयुक्त किया जाता है। तद् शब्द के तीनों लिंगो में वचन और विभक्ति के अनुसार अलग अलग रूप होते हैं।

तत् शब्द रूप ( नपुंसकलिंग )

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चर्तुथीतस्मैताभ्याम्तेभ्यः
पन्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु

तत् शब्द रूप ( स्त्रीलिंग )

विभक्ति एकवचनद्विवचन बहुवचन 
प्रथमासा ते ताः 
द्वितीया ताम्ते ताः 
तृतीयातया       ताभ्याम्ताभिः   
चतुर्थीतस्यै ताभ्याम् ताभ्यः   
पञ्चमीतस्याः ताभ्याम्ताभ्यः 
षष्ठीतस्याः तयोः तासाम्
सप्तमीतस्याम्तयोः तासु

तत् शब्द रूप ( पुल्लिंग )

विभक्ति एकवचनद्विवचन बहुवचन 
प्रथमासःतौ ते 
द्वितीया तम्तौ तान्
तृतीयातेन      ताभ्याम् तैः   
चतुर्थीतस्मै ताभ्याम् तेभ्यः   
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्य :तयोः तेषाम
सप्तमीतस्मिन्तयोः तेषु 

Leave a Comment