Ram Name in Sanskrit

108 Names of Lord Rama, 300 Unique Lord Rama Names. भगवान राम हिंदुओं के सबसे अधिक पूजे जाने वाले देवताओं में से एक हैं और महाकाव्य रामायण के नायक हैं। यहां भगवान राम के 108 नामों की सूची दी गई है, जिन्हें सामूहिक रूप से भगवान राम की अष्टोत्तर शतनामावली के रूप में जाना जाता है।

NOSANSKRIT NAMEENGLISH NAMENAME MANTRA
1हरिHariॐ हरये नमः।
2हरकोदण्डखण्डनHarakodandakhandanaॐ हरकोदण्डखण्डनाय नमः।
3स्मृतसर्वाघनाशनSmrita Sarvaghanashanaॐ स्मृतसर्वाघनाशनाय नमः।
4स्मितवक्त्रSmitavaktraॐ स्मितवक्त्राय नमः।
5स्त्रिलोकात्माTrilokatmaॐ त्रिलोकात्मने नमः।
6सौम्यSoumyaॐ सौम्याय नमः।
7सेतुकृतेSetukruteॐ सेतुकृते नमः।
8सुमित्रापुत्रसेवितSumitraputra Sevitaॐ सुमित्रापुत्रसेविताय नमः।
9सुन्दरSundaraॐ सुन्दराय नमः।
10सुग्रीवेप्सितराज्यदSugreevepsita Rajyadaॐ सुग्रीवेप्सितराज्यदाय नमः।
11सर्वापगुणवर्जितSarvapagunavarjitaॐ सर्वापगुणवर्जिताय नमः।
12सर्वयज्ञाधिपSarvayagyadhipaॐ सर्वयज्ञाधिपाय नमः।
13सर्वपुण्याधिकफलSarva Punyadhikaphalaॐ सर्वपुण्याधिकफलाय नमः।
14सर्वदेवादिदेवSarvadevadidevaॐ सर्वदेवादिदेवाय नमः।
15सर्वदेवात्मकSarvadevatmakaॐ सर्वदेवात्मकाय नमः।
16सर्वदेवस्तुतSarvadevastutaॐ सर्वदेवस्तुताय नमः।
17सर्वतीर्थमयSarvatirthamayaॐ सर्वतीर्थमयाय नमः।
18सप्ततालप्रभेत्ताSaptatalaprabhettaॐ सप्ततालप्रभेत्रे नमः।
19सदाहनुमदाश्रितSada Hanumadashritaॐ सदाहनुमदाश्रिताय नमः।
20सत्यव्रतSatyavrataॐ सत्यव्रताय नमः।

 

Ram Name in Sanskrit With Images
21सत्यविक्रमSatyavikramaॐ सत्यविक्रमाय नमः।
22सत्यवाचेSatyavacheॐ सत्यवाचे नमः।
23सच्चिदानन्दविग्रहSachidananda Vigrahaॐ सच्चिदानन्दविग्रहाय नमः।
24श्रीरामShree Ramaॐ श्रीरामाय नमः।
25श्रीमतेShrimateॐ श्रीमते नमः।
26श्यामाङ्गShyamangaॐ श्यामाङ्गाय नमः।
27शूरShooraॐ शूराय नमः।
28शिवलिङ्गप्रतिष्ठाताShivalingapratishthataॐ शिवलिङ्गप्रतिष्ठात्रे नमः।
29शाश्वतRamabhadraॐ शाश्वताय नमः।
30शरणत्राणतत्परSharanatrana Tatparaॐ शरणत्राणतत्पराय नमः।
31व्रतधरVratadharaॐ व्रतधराय नमः।
32वेदान्तसारVedantasaraॐ वेदान्तसाराय नमः।
33वेदात्माVedatmaॐ वेदात्मने नमः।
34विश्वामित्रप्रियVishwamitrapriyaॐ विश्वामित्रप्रियाय नमः।
35विराधवधपण्डितViradhavadhapanditaॐ विराधवधपण्डिताय नमः।
36विभीषणपरित्राताVibheeshanaparitrataॐ विभीषणपरित्रात्रे नमः।
37वालिप्रमथनValipramathanaॐ वालिप्रमथनाय नमः।
38वाग्मिनेVagmineॐ वाग्मिने नमः।
39वरप्रदVarapradaॐ वरप्रदाय नमः।
40रामभद्रRamabhadraॐ रामभद्राय नमः।

 

Ram Name in Sanskrit With Images
41रामचन्द्रRamachandraॐ रामचन्द्राय नमः।
42राजेन्द्रRajendraॐ राजेन्द्राय नमः।
43राजीवलोचनRajeevalochanaॐ राजीवलोचनाय नमः।
44राघवRaghavaॐ राघवाय नमः।
45रघुपुङ्गवRaghupungavaॐ रघुपुङ्गवाय नमः।
46यज्विनेYajvaneॐ यज्विने नमः।
47मृतवानरजीवनMrutavanarajeevanaॐ मृतवानरजीवनाय नमः।
48मुनिसंस्तुतMunisanstutaॐ मुनिसंस्तुताय नमः।
49मितभाषीMitabhashiॐ मितभाषिणे नमः।
50मायामारीचहन्ताMayamareechahantaॐ मायामारीचहन्त्रे नमः।
51मायामानुषचारित्रMayamanushacharitraॐ मायामानुषचारित्राय नमः।
52महोदरMahodaraॐ महोदराय नमः।
53महायोगीMahayogiॐ महायोगिने नमः।
54महाभुजMahabhujaॐ महाभुजाय नमः।
55महापुरुषायMahapurushaॐ महापुरुषाय नमः।
56महादेवादिपूजितMahadevadipujitaॐ महादेवादिपूजिताय नमः।
57महादेवMahadevaॐ महादेवाय नमः।
58भवरोगस्य भेषजम्Bhavarogasya Bheshajamॐ भवरोगस्य भेषजाय नमः।
59ब्रह्मण्यBrahmanyaॐ ब्रह्मण्याय नमः।
60पूर्वभाषीPurvabhashiॐ पूर्वभाषिणे नमः।

 

Ram Name in Sanskrit With Images
61पुराणपुरुषोत्तमPuranapurushottamaॐ पुराणपुरुषोत्तमाय नमः।
62पुण्योदयPunyodayaॐ पुण्योदयाय नमः।
63पुण्यचारित्रकीर्तनायPunyacharitra Keertanaॐ पुण्यचारित्रकीर्तनाय नमः।
64पीतवासाPeetavasaॐ पीतवाससे नमः।
65पितृभक्तPitrabhaktaॐ पितृभक्ताय नमः।
66पारगParagaॐ पारगाय नमः।
67पारParaॐ पाराय नमः।
68परेशPareshaॐ परेशाय नमः।
69परात्परParatparaॐ परात्पराय नमः।
70पराकाशParakashaॐ पराकाशाय नमः।
71परस्मैParasmeॐ परस्मै नमः।
72परमात्माParamatmaॐ परमात्मने नमः।
73परमपुरुषायParamapurushaॐ परमपुरुषाय नमः।
74परब्रह्मParabrahmaॐ परब्रह्मणे नमः।
75परंधामParamdhamaॐ परंधाम्ने नमः।
76परंज्योतिParamjyotiॐ परंज्योतिषे नमः।
77धीरोदात्तगुणोत्तमDheerodatta Gunottamaॐ धीरोदात्तगुणोत्तमाय नमः।
78धन्वीDhanviॐ धन्विने नमः।
79धनुर्धरDhanurdharaॐ धनुर्धराय नमः।
80दुषणत्रिशिरोहन्ताDooshanatrishirohantaॐ दूषणत्रिशिरोहन्त्रे नमः।

 

Ram Name in Sanskrit With Images
81दान्तDantaॐ दान्ताय नमः।
82दशग्रीवशिरोहरDashagreeva Shiroharaॐ दशग्रीवशिरोहराय नमः।
83दयासारDayasaraॐ दयासाराय नमः।
84दण्डकारण्यकर्तनDandakaranya Kartanaॐ दण्डकारण्यकर्तनाय नमः।
85त्रिविक्रमTrivikramaॐ त्रिविक्रमाय नमः।
86त्रिलोकरक्षकTrilokarakshakaॐ त्रिलोकरक्षकाय नमः।
87त्रिमूर्तिTrimurtiॐ त्रिमूर्तये नमः।
88त्रिगुणात्मकTrigunatmakaॐ त्रिगुणात्मकाय नमः।
89ताटकान्तकTatakantakaॐ ताटकान्तकाय नमः।
90जैत्रJaitraॐ जैत्राय नमः।
91जितेन्द्रियJitendriyaॐ जितेन्द्रियाय नमः।
92जितामित्रJitamitraॐ जितामित्राय नमः।
93जितवाराशयJitavarashayaॐ जितवाराशये नमः।
94जितमित्रJitamitraॐ जितमित्राय नमः।
95जितक्रोधाJitakrodhaॐ जितक्रोधाय नमः।
96जामदग्न्यमहादर्पदलनJamadagnya Mahadarpadalanaॐ जामदग्न्यमहादर्पदलनाय नमः।
97जानकीवल्लभJanakivallabhaॐ जानकीवल्लभाय नमः।
98जरामरणवर्जितJaramarana Varjitaॐ जरामरणवर्जिताय नमः।
99जयन्तत्राणवरदJayantatranavaradaॐ जयन्तत्राणवरदाय नमः।
100जनार्दनJanardanaॐ जनार्दनाय नमः।
Ram Name in Sanskrit With Images
101जगद्गुरुJagadguruॐ जगद्गुरवे नमः। 
102चित्रकूटसमाश्रयChitrakoot Samashrayaॐ चित्रकूटसमाश्रयाय नमः। 
103खरध्वंसीKharadhwamsiॐ खरध्वंसिने नमः। 
104कौसलेयKausaleyaॐ कौसलेयाय नमः। 
105ऋक्षवानरसङ्घातीRikshavanara Sanghatiॐ ऋक्षवानरसङ्घातिने नमः। 
106आदिपुरुषAdipurushaॐ आदिपुरुषाय नमः। 
107अहल्याशापशमनAhalyashapashamanaॐ अहल्याशापशमन नमः। 
108अनन्तगुणगम्भीरAnantaguna Gambhiraॐ अनन्तगुणगम्भीराय नमः। 
     

 

Ram Name in Sanskrit With Images

Leave a Comment