google.com, pub-8725611118255173, DIRECT, f08c47fec0942fa0 Likh Dhatu Roop In Sanskrit - Learn With Shanket

Likh Dhatu Roop In Sanskrit

 Likh Dhatu Roop In Sanskrit लिख् धातु रूप सभी लकार संस्कृत में Likh Dhatu Roop in Sanskrit :- धातु के अर्थ को क्रिया कहा जाता है | क्रियावाचक प्रकृति को धातु कहा जाता है | लिख् धातु रूप के पांचो लकारों को संस्कृत में आपके लिए आसान भाषा में उपलब्ध करवाया गया है |

लिख् धातु लट् लकार Likh Dhatu Lat Lakar

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखतिलिखतःलिखन्ति
मध्यम पुरुषलिखसिलिखथःलिखथ
उत्तम पुरुषलिखामिलिखावःलिखामः

लिख् धातु लङ् लकार Likh Dhatu Lung Lakar

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअलिखत्अलिखताम्अलिखन्
मध्यम पुरुषअलिखःअलिखतम्अलिखत
उत्तम पुरुषअलिखम्अलिखावअलिखाम

लिख् धातु लृट् लकार Likh Dhatu Lrit Lakar

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलेखिष्यतिलेखिष्यत:लेखिष्यन्ति
मध्यम पुरुषलेखिष्यसिलेखिष्यथ:लेखिष्यथ
उत्तम पुरुषलेखिष्यामिलेखिष्याव:लेखिष्याम:

लिख् धातु लोट् लकार Likh Dhatu Lot Lakar

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखतुलिखताम्लिखन्तु
मध्यम पुरुषलिखलिखतम्लिखत
उत्तम पुरुषलिखानिलिखावलिखाम

लिख् धातु विधिलिङ् लकार Likh Dhatu Vidhiling Lakar

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखेत्लिखेताम्लिखेयुः
मध्यम पुरुषलिखेःलिखेतम्लिखेत
उत्तम पुरुषलिखेयम्लिखेवलिखेम

Leave a Comment