Bhoo Dhatu Roop in Sanskrit

Bhoo Dhatu Roop in Sanskrit

भू धातु रूप सभी लकार संस्कृत में Bhoo Dhatu Roop in Sanskrit :- धातु के अर्थ को क्रिया कहा जाता है | क्रियावाचक प्रकृति को धातु कहा जाता है | भू धातु रूप के पांचो लकारों को संस्कृत में आपके लिए आसान भाषा में उपलब्ध करवाया गया है |

भू धातु रूप लट् लकार - वर्तमान काल

पुरुषएकवचनद्विवचन
प्रथम पुरुषभवति भवतः
मध्यम पुरुषभवसिभवथः
उत्तम पुरुषभवामिभवावः

भू धातु रूप लोट् लकार - आदेशवाचक

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभवतुभवताम्भवन्तु
मध्यम पुरुषभवभवतम्भवत
उत्तम पुरुषभवानिभवावभवाम

भू धातु रूप लङ् लकार - भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभवत् अभवताम्अभवन्
मध्यम पुरुषअभवःअभवतम्अभवत
उत्तम पुरुषअभवम्अभवावअभवाम

भू धातु रूप विधिलिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभवेत्भवेताम्भवेयुः
मध्यम पुरुषभवेःभवेतम्भवेत
उत्तम पुरुषभवेयम्भवेवभवेम

भू धातु रूप लृट् लकार - भविष्यत् काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुषभविष्यसिभविष्यथःभविष्यथ
उत्तम पुरुषभविष्यामिभविष्यावःभविष्यामः

Leave a Comment