Drish Dhatu Roop in Sanskrit

Drish Dhatu Roop in Sanskrit

Drish Dhatu Roop in Sanskrit

दृश्/पश्य धातु रूप: धातु ( पश्य/दृश् धातु के रूप संस्कृत में संस्कृत के क्रिया शब्द, Drish Dhatu Roop | दृश्/पश्य धातु रूप संस्कृत में) हर शब्द अन्ततः धातुओं के रूप में तोड़ा जा सकता है। कृ, भू, स्था, अन्, ज्ञा, युज्, गम्, मन्, जन्, दृश् आदि कुछ प्रमुख धातुएँ हैं। ‘धातु’ शब्द स्वयं ‘धा’ हर शब्द अन्ततः धातुओं के रूप में तोड़ा जा सकता है। कृ, भू, स्था, अन्, ज्ञा, युज्, गम्, मन्, जन्, दृश् आदि कुछ प्रमुख धातुएँ हैं। ‘धातु’ शब्द स्वयं ‘धा’ हैं।

पश्य/दृश् धातु रूप लट् लकार

एकवचनद्विवचनबहुवचनपुरुष
पश्यतिपश्यतःपश्यन्तिप्रथम पुरुष
पश्यसिपश्यथःपश्यथमध्यम पुरुष
पश्यामिपश्यावःपश्यामःउत्तम पुरुष

पश्य/दृश् धातु रूप लोट् लकार

एकवचनद्विवचनबहुवचनपुरुष
पश्यतुपश्यताम्पश्यन्तुप्रथम पुरुष
पश्यपश्यतम्पश्यतमध्यम पुरुष
पश्यानिपश्यावपश्यामउत्तम पुरुष

पश्य/दृश् धातु रूप लङ् लकार

एकवचनद्विवचनबहुवचनपुरुष
अपश्यत्अपश्यताम्अपश्यन्प्रथम पुरुष
अपश्यःअपश्यतम्अपश्यतमध्यम पुरुष
अपश्यम्अपश्यावअपश्यामउत्तम पुरुष

पश्य/दृश् धातु रूप विधिलिङ् लकार

एकवचनद्विवचनबहुवचनपुरुष
पश्येत्पश्येताम्पश्येयुः प्रथम पुरुष
पश्येःपश्येतम्पश्येतमध्यम पुरुष
पश्येयम्पश्येवपश्येमउत्तम पुरुष

पश्य/दृश् धातु रूप लृट् लकार

एकवचनद्विवचनबहुवचनपुरुष
द्रक्ष्यतिद्रक्ष्यतःद्रक्ष्यन्तिप्रथम पुरुष
द्रक्ष्यसिद्रक्ष्यथःद्रक्ष्यथमध्यम पुरुष
द्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामःउत्तम पुरुष

Leave a Comment