Sanskrit Nibandh Dhenu Best Nibandh In 599+ Words

Dhenu ka Nibandh

Sanskrit Nibandh Dhenu HD IMAGE

गोः शाकाहारी पशुः अस्ति यस्य अर्थः अस्ति यत् सा केवलं शाकाहारीभोजनं यथा हरितपत्राणि, पत्रशाकानि, वनस्पतयः, रोटी, भारतीयचपाती च खादति। अस्य पशुस्य द्वौ शृङ्गौ चतुःपादौ नासिका च कर्णद्वयं च विशालपुच्छम् । गोः पशुः यस्य पालनं कर्तुं शक्यते ।

जनाः गावः स्वगृहेषु एव धारयन्ति यतोहि पशवः तेभ्यः अनेकानि उपोत्पादानि ददति । तेषु उपोत्पादेषु मुख्यं तस्य दुग्धम् अस्ति । अन्येषां दुग्धजन्यपदार्थानाम् अपि स्रोतः प्रददति । दुग्धस्य किण्वनेन वयं दधि, दधि, पनीरं, कुटीरपनीरं इत्यादीनि बहवः दुग्धजन्यपदार्थानि प्राप्तुं शक्नुमः ।

गोः अहानिकारकः शान्तः पशुः अस्ति। गोः चतुर्पादः पशुः । गोः एकः पशुः अस्ति यः पर्यावरणस्य बहुधा लाभं करोति । गोमयस्य उपयोगः गोबररूपेण मृत्तिकायाः उर्वरतायै जैववायुस्य, इन्धनस्य च उत्पादनार्थं भवति । कीटनाशकम् अपि अस्ति । गोमयम् प्राकृतिकं उर्वरकं भवति, तस्य उपयोगेन मृदा उर्वरता वर्धयितुं शक्यते । गोदुग्धं अतीव स्वस्थं पेयं भवति यत् व्यक्तिस्य वृद्ध्यर्थं रोगप्रतिरोधकशक्तिं च महत्त्वपूर्णं भवति । हिन्दुधर्मे गोः मातृपदवीं दीयते, अतः जनाः तां ‘माता गो’ इति वदन्ति ।

भारतस्य जनाः गोभ्यः शाकवेष्टनं, बासी रोटिका, रोटी च ददति । गोदुग्धस्य सेवनं अतीव आरोग्यकरं वस्तु अस्ति यतः एतत् वृद्धिं उत्तेजयति, स्वास्थ्यं च सुदृढं करोति ।

Leave a Comment