Sai Baba Names in Sanskrit

Sai Baba Names in Sanskrit

Sai Baba Names in Sanskrit

शिरडी साईं बाबा के 108 नाम, शिरडी के साईं बाबा, जिन्हें शिरडी साईं बाबा (साईं बाबा) के नाम से भी जाना जाता है, एक भारतीय आध्यात्मिक गुरु थे, जिन्हें उनके भक्त उनकी प्रवृत्ति और मान्यताओं के अनुसार संत, फकीर और सतगुरु के रूप में मानते थे।

NoSanskrit NameEnglish NameName Mantra
1ह्रदयग्रन्थिभेदकायHrudaya-granthi bhedakayaॐ ह्रदयग्रन्थिभेदकाय नमः।
2सूक्ष्मायSukshmayaॐ सूक्ष्माय नमः।
3सुलोचनायSulochanayaॐ सुलोचनाय नमः।
4सुलभदुर्लभायSulaba-durlabhayaॐ सुलभदुर्लभाय नमः।
5सुरूपसुन्दरायSurupa sundarayaॐ सुरूपसुन्दराय नमः।
6सिद्धेश्वरायSiddheshwarayaॐ सिद्धेश्वराय नमः।
7सिद्धसंकल्पायSiddha-sankalpayaॐ सिद्धसंकल्पाय नमः।
8साईंनाथSainathaॐ श्री साईंनाथाय नमः।
9सर्वाभीष्टप्रदायSarvabhishta pradayaॐ सर्वाभीष्टप्रदाय नमः।
10सर्वान्तर्यामिणेSarvantaryamineॐ सर्वान्तर्यामिणे नमः।
11सर्वान्तर्बहि: स्थितायSarvantarbahih sthitayaॐ सर्वान्तर्बहि: स्थिताय नमः।
12सर्वाधाराSarvadhaaraॐ सर्वाधाराय नमः।
13सर्वह्रन्निलयSarva hrinnilayaॐ सर्वह्रन्निलयाय नमः।
14सर्वशक्तिमूर्तयेSarvashakti-murtayeॐ सर्वशक्तिमूर्तये नमः।
15सर्ववित्सर्वतोमुखायSarvavitsarvato mukhayaॐ सर्ववित्सर्वतोमुखाय नमः।
16सर्वमंगलकरायSarvamangala-karayaॐ सर्वमंगलकराय नमः।
17सर्वभारभृतेSarvabharabhruteॐ सर्वभारभृते नमः।
18समसर्वमतसम्मतायSama-sarvamata-sammatayaॐ समसर्वमतसम्मताय नमः।
19समर्थसद्गुरुसाईनाथायSamartha sadguru sainathayaॐ समर्थसद्गुरुसाईनाथाय नमः।
20समरससन्मार्गस्थापनायSamarasa sanmarga sthapanayaॐ समरससन्मार्गस्थापनाय नमः।
Sai Baba Names in Sanskrit with Images
21सत्यधर्मपरायणायSatya-dharma parayanayaॐ सत्यधर्मपरायणाय नमः।
22सत्यतत्वबोधकायSatya-tatva bhodhakayaॐ सत्यतत्वबोधकाय नमः।
23सत्पुरुषायSatpurushayaॐ सत्पुरुषाय नमः।
24सत्परायणSatparayanaॐ सत्परायणाय नमः।
25सतां गतयेSathangatayeॐ सतां गतये नमः।
26सच्चिदात्मनेSacchidatmaneॐ सच्चिदात्मने नमः।
27संसारसर्वदु:ख़क्षयकरायSansarasarva-duhkhakshaya-karayaॐ संसारसर्वदु:ख़क्षयकराय नमः।
28संशयह्रदय दौर्बल्यपापकर्म वासनाक्षयकरायSamshaya-hrudaya-daurbalya-paapakarma-vasana-kshyakarayaॐ संशयह्रदय दौर्बल्यपापकर्म वासनाक्षयकराय नमः।
29शेषशायिनेSheshashayineॐ शेषशायिने नमः।
30शुद्ध-सत्वस्थितायShuddha satvasthitaayaॐ शुद्ध-सत्वस्थिताय नमः।
31शरणागतवत्सलायSharanagata vatsalayaॐ शरणागतवत्सलाय नमः।
32वेंकटेशरमणायVenkatesha ramanayaॐ वेंकटेशरमणाय नमः।
33वासुदेवVasudevaॐ वासुदेवाय नमः।
34लोकनाथायLokanathayaॐ लोकनाथाय नमः।
35लक्ष्मी नारायणLakshmiNarayanaॐ लक्ष्मी नारायणाय नमः।
36योगेश्वरायYogeshwarayaॐ योगेश्वराय नमः।
37योगक्षेमवहायYoga-kshema-vahayaॐ योगक्षेमवहाय नमः।
38मृत्युंजयMrityunjayaॐ मृत्युंजयाय नमः।
39मार्गबन्धवेMargabandhaveॐ मार्गबन्धवे नमः।
40मर्त्याभयप्रदMartyaabhayapradaॐ मर्त्याभयप्रदाय नमः।

 

Sai Baba Names in Sanskrit with Images
41मनोवागतीतायManovagatitayaॐ मनोवागतीताय नमः।
42भूतावासाBhootavasaॐ भूतावासाय नमः।
43भूतभविष्यदुभवाज्रितBhoota-bhavishyadu-bhavajritaॐ भूतभविष्यदुभवाज्रिताया नमः।
44भास्करप्रभायBhaskara-prabhayaॐ भास्करप्रभाय नमः।
45भगवतेBhagavateॐ भगवते नमः।
46भक्तिशक्तिप्रदायBhakti-shakti-pradayaॐ भक्तिशक्तिप्रदाय नमः।
47भक्तिमुक्तिस्वर्गापवर्गदायBhakti-mukti-swarga-pavargadayaॐ भक्तिमुक्तिस्वर्गापवर्गदाय नमः।
48भक्तावनसमर्थBhaktavanasamarthaॐ भक्तावनसमर्थाय नमः।
49भक्तावनप्रतिज्ञायBhaktavanapratigyaayaॐ भक्तावनप्रतिज्ञाय नमः।
50भक्ताभयप्रदायBhakthabhaya-pradayaॐ भक्ताभयप्रदाय नमः।
51भक्तानुग्रहकातरायBhaktanugrahakatarayaॐ भक्तानुग्रहकातराय नमः।
52भक्तानां मातृ दातृ पितामहायBhaktanam-matru-datru-pitamahayaॐ भक्तानां मातृ दातृ पितामहाय नमः।
53भक्तह्रदालयBhakta hridaalayaॐ भक्तह्रदालयाय नमः।
54भक्तवत्सलायBhakta-vatsalayaॐ भक्तवत्सलाय नमः।
55भक्तपराधीनायBhaktaparadhinayaॐ भक्तपराधीनाय नमः।
56ब्रह्मचर्यतपश्चर्यादिसुव्रतायBramhacharya tapashcharyadi suvratayaॐ ब्रह्मचर्यतपश्चर्यादिसुव्रताय नमः।
57बहुरूप विश्वमूर्तयेBahurupa vishva-murtayeॐ बहुरूप विश्वमूर्तये नमः।
58प्रेममूर्तयेPremamurtayeॐ प्रेममूर्तये नमः।
59प्रेमप्रदायPremapradayaॐ प्रेमप्रदाय नमः।
60प्रीतिवर्द्धनायPritivardanayaॐ प्रीतिवर्द्धनाय नमः।
Sai Baba Names in Sanskrit with Images
61प्रियPriyaॐ प्रियाय नमः।
62प्रपन्नार्तिहरायPrapannarti harayaॐ प्रपन्नार्तिहराय नमः।
63पुरुषोत्तमायPurushottamayaॐ पुरुषोत्तमाय नमः।
64पुत्रमित्रकलत्रबन्धुदायPutra-mitra-kalatra-bandhudayaॐ पुत्रमित्रकलत्रबन्धुदाय नमः।
65पुण्यश्रवणकीर्तनायPunyashravana keertanayaॐ पुण्यश्रवणकीर्तनाय नमः।
66पावनानघायPaavanaanaghayaॐ पावनानघाय नमः।
67परमेश्वरParameshwaraॐ परमेश्वराय नमः।
68परमात्माParamatmaॐ परमात्मने नमः।
69परमसुखदायParamasukhadayaॐ परमसुखदाय नमः।
70परब्रह्मParabramhaॐ परब्रह्मणे नमः।
71नित्यानन्दNityanandaॐ नित्यानन्दाय नमः।
72धनमाङ्गल्यप्रदायDhanamangalya-pradayaॐ धनमाङ्गल्यप्रदाय नमः।
73दुर्धर्षाक्षोभ्यायDurdharshakshobyayaॐ दुर्धर्षाक्षोभ्याय नमः।
74दक्षिणामूर्तयेDakshinamurtayeॐ श्री दक्षिणामूर्तये नमः।
75त्रिलोकेषु अविघातगतयेTrilokeshu avighata gatayeॐ त्रिलोकेषु अविघातगतये नमः।
76तीर्थायTeerthayaॐ तीर्थाय नमः।
77ज्ञानस्वरूपीGynanaswarupiॐ ज्ञानस्वरूपिणे नमः।
78ज्ञानवैराग्यप्रदायGynana-vairagya-pradayaॐ ज्ञानवैराग्यप्रदाय नमः।
79जिवाधाराJivadhaaraॐ जिवाधाराय नमः।
80जयिनेJayineॐ जयिने नमः।
Sai Baba Names in Sanskrit with Images
81जगतपिताJagatapitaॐ जगतः पित्रे नमः।
82गोदावीरतटीशीलाधीवासीGodavaritatishiladhivasiॐ गोदावीरतटीशीलाधीवासिने नमः।
83गुनातीतगुणात्मनेGunatita-gunatmaneॐ गुनातीतगुणात्मने नमः।
84कृष्णमशिवमारूतयादिरूपKrishnama-shiva-marutyadirupaॐ कृष्णमशिवमारूतयादिरूपाय नमः।
85कालातीतायKalatitaayaॐ कालातीताय नमः।
86कालदर्पदमनKaladarpadamanaॐ कालदर्पदमनाय नमः।
87कालकालKala-kalaॐ कालाय नमः।
88कालKalaॐ कालाय नमः।
89कामादिशड्वैरिध्वंसिनेKamadi-shadvairi-dhvamsineॐ कामादिशड्वैरिध्वंसिने नमः।
90कर्मध्वंसिनेKarmadvamsineॐ कर्मध्वंसिने नमः।
91ऋद्धिसिद्धिदायRhiddi-siddidayaॐ ऋद्धिसिद्धिदाय नमः।
92आरोग्यक्षेमदायAarogya-kshemadayaॐ आरोग्यक्षेमदाय नमः।
93आपदबान्धवायAapadabhandavayaॐ आपदबान्धवाय नमः।
94असहायसहायायAsahaya-sahayaayaॐ असहायसहायाय नमः।
95अशक्य-रहीतायAshakya rahitayaॐ अशक्य-रहीताय नमः।
96अरूपाव्यक्तायArupaavyaktayaॐ अरूपाव्यक्ताय नमः।
97अमृतांशवेAmrutamshaveॐ अमृतांशवे नमः।
98अमितपराक्रमायAmitaparakramayaॐ अमितपराक्रमाय नमः।
99अमत्य्रAmatyaॐ अमत्य्राय नमः।
100अभेदानन्दानुभवप्रदायAbheda-nandanubhava-pradayaॐ अभेदानन्दानुभवप्रदाय नमः।
Sai Baba Names in Sanskrit with Images
101अपराजितायAparijitayaॐ अपराजिताय नमः।
102अन्नवसत्रदायAnnavastradayaॐ अन्नवसत्रदाय नमः।
103अन्तर्यामीAntaryamiॐ अन्तर्यामिणे नमः।
104अनाथनाथदीनबंधवेAnatha-natha dina-bandhaveॐ अनाथनाथदीनबंधवे नमः।
105अनन्तकल्याण गुणायAnantakalyana-gunayaॐ अनन्तकल्याण गुणाय नमः।
106अद्भूतानन्तचर्यायAdbhutananta-charyayaॐ अद्भूतानन्तचर्याय नमः।
107अचिन्त्यायAchintyayaॐ अचिन्त्याय नमः।
108अकर्मानेककर्मसुकर्मिणेAkarmaneka karma-sukarmineॐ अकर्मानेककर्मसुकर्मिणे नमः।
Sai Baba Names in Sanskrit with Images

Leave a Comment