Kim Shabd Roop In Sanskrit

Kim Shabd Roop In Sanskrit – 

संस्कृत के मुख्य सर्वनाम शब्द रूप यद्, एतद्, उभय, युष्मद्, अदस्, इदम्, अस्मद् , तद् आदि है।

Kim Shabd Roop Pulling

एकवचनद्विवचनबहुवचनविभक्ति
कःकौकेप्रथमा
कम्कौकान्द्वितीया
केनकाभ्याम्कैःतृतीया
कस्मैकाभ्याम्केभ्यःचतुर्थी
कस्मात्काभ्याम्केभ्यःपंचमी
कस्यकयोःकेषाम्षष्‍ठी
कस्मिन्कयोःकेषुसप्‍तमी

Kim Shabd Roop Striling

एकवचनद्विवचनबहुवचनविभक्ति
काकेका:प्रथमा
काम्कौका:द्वितीया
कयाकाभ्याम्काभि:तृतीया
कस्येकाभ्याम्काभ्य:चतुर्थी
कस्या:काभ्याम्काभ्य:पंचमी
कस्या:कयोःकासाम्षष्‍ठी
कस्याम्कयोःकासुसप्‍तमी

Kim Shabd Roop Napunsakling

एकवचनद्विवचनबहुवचनविभक्ति
किम्केकानिप्रथमा
किम्केकानिद्वितीया
केनकाभ्याम्कै:तृतीया
कस्मेंकाभ्याम्केभ्य:चतुर्थी
कस्मात्काभ्याम्केभ्य:पंचमी
कस्यकयोःकेषाम्षष्‍ठी
कस्मिन्कयोःकाषुसप्‍तमी
Kim Shabd Roop in Sanskrit

Leave a Comment