Gya Dhatu Roop in Sanskrit

Gya Dhatu Roop in Sanskrit

(Gya Dhatu Roop in Sanskrit, ज्ञा (जानना) धातु के रूप,) ज्ञ देवनागरी नामक लेखन प्रणाली का एक विशेष अक्षर है। यह J और Y अक्षरों के संयोजन जैसा दिखता है। हिंदी भाषा में अब हम इसे “ग्य” कहते हैं।

लट् लकार (Lat Lakar)

 एकवचन द्विवचन बहुवचनपुरुष
 जानाति जानीतः जानन्तिप्रथम पुरुष
 जानासि जानीथः जानीथमध्यम पुरुष
 जानामि जानीवः

 जानीमः

उत्तम पुरुष

लृट् लकार (Lrit Lakar)

 एकवचन द्विवचन बहुवचनपुरुष
 ज्ञास्यति ज्ञास्यतः ज्ञास्यन्तिप्रथम पुरुष
 ज्ञास्यसि ज्ञास्यथः ज्ञास्यथमध्यम पुरुष
 ज्ञास्यामि ज्ञास्यावः ज्ञास्यामःउत्तम पुरुष

लुङ् लकार (Lud Lakar)

 एकवचन द्विवचन बहुवचनपुरुष
 अज्ञास्यत् अज्ञास्यताम् अज्ञास्यन्प्रथम पुरुष
 अज्ञास्यः अज्ञास्यतम् अज्ञास्यतमध्यम पुरुष
 अज्ञास्यम् अज्ञास्याव अज्ञास्यामउत्तम पुरुष

लोट् लकार (Lot Lakar)

 एकवचन द्विवचन बहुवचनपुरुष
 जानातु जानीताम् जानन्तुप्रथम पुरुष
 जानीहि जानीतम् जानीतमध्यम पुरुष
 जानानि जानाव जानामउत्तम पुरुष

विधिलिङ् लकार (Law Lakar)

 एकवचन द्विवचन बहुवचनपुरुष
 जानीयात् जानीयाताम् जानीयुःप्रथम पुरुष
 जानीयाः जानीयातम् जानीयातमध्यम पुरुष
 जानीयाम् जानीयाव जानीयामउत्तम पुरुष

Leave a Comment