Bhavat Shabd Roop in Sanskrit

Bhavat Shabd Roop in Sanskrit

Bhavat Shabd Roop in Sanskrit – संस्कृत भाषा में भवत का अर्थ आप होता है | (bhavat shabd roop striling) 

गच्छत्, आयुष्मत्, दरिद्रत्, एतावत्, धीमत् , जाग्रत्, तावत्, ददत्, इच्छत् आदि | नपुंसकलिंग (bhavat shabd roop napunsakling) शब्द रूप के लिए भवत् शब्द का कोई विशेष रूप नहीं है।

एकवचनद्विवचनबहुवचनविभक्ति
भवान्भवन्तौभवन्तःप्रथमा 
भवन्तम्भवन्तौभवतःद्वितीया 
भवताभवद्भ्याम्भवदभिःतृतीया 
भवतेभवद्भ्याम्भवद्भ्यःचतुर्थी 
भवतःभवद्भ्याम्भवद्भ्यःपंचमी 
भवतःभवतोःभवताम्षष्‍ठी 
भवतिःभवतोःभवत्सुसप्‍तमी 
हे भवन् हे भवन्तौ हे भवन्त सम्बोधन
Bhavat Shabd Roop In Sanskrit

Leave a Comment