108 Ganesh Name in Sanskrit

108 Ganesh Name in Sanskrit

NoSanskrit NameName MantraEnglish NameMeaning
1अक्षॊभ्यायॐ अक्षॊभ्याय नमः।Akshobhyaya 
2अग्रगण्यायॐ अग्रगण्याय नमः।Agranyaye 
3अग्रगामिनॆॐ अग्रगामिनॆ नमः।Agragamine 
4अग्रपूज्यायॐ अग्रपूज्याय नमः।Agrapujyaye 
5अपराजितॆॐ अपराजितॆ नमः।Aparajite 
6अप्राकृत पराक्रमायॐ अप्राकृत पराक्रमाय नमः।Aprakruta parakramaya 
7अभीष्टवरदायॐ अभीष्टवरदाय नमः।Abhishtavaradaya 
8अव्यक्तायॐ अव्यक्ताय नमः।Avyaktaya 
9अश्रितवत्सलॐ अश्रितवत्सलाय नमः।Ashritvatsala 
10आक्रान्त चिद चित्प्रभवॆॐ आक्रान्त चिद चित्प्रभवॆ नमः।Akrantachidachitprabhave 
11उन्मत्तवॆषायॐ उन्मत्तवॆषाय नमः।Unmattaveshaya 
12ऐश्वर्यकारणायॐ ऐश्वर्यकारणाय नमः।Ishwaryakaranaya 
13कपित्थपनसप्रियायॐ कपित्थपनसप्रियाय नमः।Kapitthvanaspriyaya 
14कल्याणगुरवॆॐ कल्याणगुरवॆ नमः।Kalyanagurave 
15कान्तिमतॆॐ कान्तिमतॆ नमः।Kantimate 
16कामिनॆॐ कामिनॆ नमः।Kamine 
17कुञ्जरासुर भञ्जनायॐ कुञ्जरासुर भञ्जनाय नमः।Kunjarasura bhanjanaya 
18कुमारगुरवॆॐ कुमारगुरवॆ नमः।Kumaragurave 
19कृतिॐ कृतिनॆ नमः।KratiLord of Music
20गङ्गा सुतायॐ गङ्गा सुताय नमः।Gangansutaya 
21गजाननॐ गजाननाय नमः।GajananaElephant-Faced Lord
22गणाधीशायॐ गणाधीशाय नमः।Ganadhisaya 
23गणाध्यक्षॐ गणाध्यक्षाय नमः।GanadhakshyaLord of All Ganas (Gods)
24गम्भीर निनदायॐ गम्भीर निनदाय नमः।Gambhira-ninadaya 
25चामीकरप्रभायॐ चामीकरप्रभाय नमः।Chamikaraprabhaya 
26जितमन्मधायॐ जितमन्मधाय नमः।Jitamanmadhaya 
27जिष्णवॆॐ जिष्णवॆ नमः।Jishnave 
28ज्यायसॆॐ ज्यायसॆ नमः।Jayase 
29ज्यॊतिषॆॐ ज्यॊतिषॆ नमः।Jyotishe 
30दिव्याङ्गायॐ दिव्याङ्गाय नमः।Divyangaya 
31द्विमुखॐ द्विमुखाय नमः।DvimukhaLord with two Heads
32द्वैमातुरॐ द्वैमातुराय नमः।DvaimaturaOne who has two Mothers
33धृतिमतॆॐ धृतिमतॆ नमः।Dhrutimate 
34पञ्चहस्तायॐ पञ्चहस्ताय नमः।Panchahastaya 
35पार्वतीनन्दनायॐ पार्वतीनन्दनाय नमः।Parvatinadanaya 
36पुराण पुरुषॐ पुराण पुरुषाय नमः।PuranapurushaThe Omnipotent Personality
37पुष्करॊत्षिप्त वारिणॆॐ पुष्करॊत्षिप्त वारिणॆ नमः।Pushkarotshipta varine 
38पूष्णॆॐ पूष्णॆ नमः।Pushne 
39प्रज्ञाॐ प्राज्ञाय नमः।Pragya 
40प्रथमॐ प्रथमाय नमः।PrathameshwaraFirst Among All
41प्रभवॆॐ प्रभवॆ नमः।Prabhave 
42प्रमधाॐ प्रमधाय नमः।Pramadha 
43प्रमुखॐ प्रमुखाय नमः।PramukhaSupreme Head of the Universe
44प्रमॊदायॐ प्रमॊदाय नमः।Pramodaya 
45बलॐ बल नमः।Bala 
46बलॊत्थितायॐ बलॊत्थिताय नमः।Balotthitaye 
47ब्रह्मचारिणॆॐ ब्रह्मचारिणॆ नमः।Brahmacharine 
48ब्रह्मरूपिणॆॐ ब्रह्मरूपिणॆ नमः।Brahmaroopine 
49ब्रह्मविद्यादि दानभुवॆॐ ब्रह्मविद्यादि दानभुवॆ नमः।Brahmavidhyadhi-danabhuve 
50भक्त जीवितायॐ भक्त जीविताय नमः।Bhaktajivitaya 
51भक्तनिधयॆॐ भक्तनिधयॆ नमः।Bhktanidhaye 
52भवात्मजायॐ भवात्मजाय नमः।Bhavatmajaye 
53भावगम्यायॐ भावगम्याय नमः।Bhavagamyaya 
54मङ्गल स्वराॐ मङ्गल स्वराय नमः।Mangala swara 
55मङ्गलप्रदायॐ मङ्गलप्रदाय नमः।Mangalapradaya 
56मणिकिङ्किणी मॆखालायॐ मणिकिङ्किणी मॆखालाय नमः।Manikinkini-mekhalaya 
57मदॊत्कटॐ मदॊत्कटाय नमः।Madotkata 
58मन्त्रकृतॆॐ मन्त्रकृतॆ नमः।Mantrakrute 
59मन्त्रिणॆॐ मन्त्रिणॆ नमः।Mantrine 
60महाकालॐ महाकालाय नमः।Mahakaal 
61महागणपतयॆॐ महागणपतयॆ नमः।MahaganapatiOmnipotent and Supreme Lord
62महाबलाॐ महाबलाय नमः।MahabalaEnormously Strong Lord
63महावीरॐ महावीराय नमः।Mahavira 
64महॆशायॐ महॆशाय नमः।Mahesaya 
65महॊदराॐ महॊदराय नमः।MahodaraHaving Large Abdomen
66मान्यायॐ मान्याय नमः।Manya 
67मॊदकप्रियायॐ मॊदकप्रियाय नमः।Modakapriya 
68यक्षकिन्नेर सॆवितायॐ यक्षकिन्नेर सॆविताय नमः।Yakshakinnerasevitaya 
69लम्बजठरॐ लम्बजठरायै नमः।LambajatharaBig Bellied
70वटवॆॐ वटवॆ नमः।Vatave 
71वाक्पतिॐ वाक्पतयॆ नमः।VakpatiThe Lord of Speech
72विघातकारिणॆॐ विघातकारिणॆ नमः।Vighatakarine 
73विघ्नकर्त्रॐ विघ्नकर्त्रॆ नमः।VighnaharaRemover of Obstacles
74विघ्नराजॐ विघ्नाराजाय नमः।VighnarajaLord of All Hindrances
75विघ्नहन्त्रॐ विघ्नहन्त्रॆ नमः।VignahartaDemolisher of Obstacles
76विनायकॐ विनायकाय नमः।VinayakaLord of All
77विराट्पतिॐ विराट्पतयॆ नमः।Viratpati 
78विश्व नॆत्रॐ विश्व नॆत्रॆ नमः।Vishwanetra 
79विश्वग्दृशॆॐ विश्वग्दृशॆ नमः।Viswagdrushe 
80विश्वरक्षाकृतॆॐ विश्वरक्षाकृतॆ नमः।Viswarakshakrute 
81विष्णुप्रियायॐ विष्णुप्रियाय नमः।Vishnupriyaya 
82शाश्वतॐ शाश्वताय नमः।ShashwatAdoration to the Unchanging One
83शिवप्रियॐ शिवप्रियाय नमः।Shivapriya 
84शीघ्रकारिणॐ शीघ्रकारिणॆ नमः।Shighrakarin 
85शृङ्गारिणॐ शृङ्गारिणॆ नमः।Shringarin 
86श्री विघ्नॆश्वरायॐ श्री विघ्नॆश्वराय नमः।Srivighneswaraya 
87श्रीपतिॐ श्रीपतयॆ नमः।ShreepatiThe Lord of Fortune
88सखयॆॐ सखयॆ नमः।Sakhye 
89सततॊत्थितायॐ सततॊत्थिताय नमः।Satatotthitaya 
90सत्यधर्मिणॆॐ सत्यधर्मिणॆ नमः।Satyadharmine 
91समस्त जगदाधारायॐ समस्त जगदाधाराय नमः।Samstajagadadharaya 
92समस्त दॆवता मूर्तयॆॐ समस्त दॆवता मूर्तयॆ नमः।Samastadevatamurtaye 
93सरसाम्बुनिधयॆॐ सरसाम्बुनिधयॆ नमः।Sarasambhunidhaye 
94सर्व कर्त्रॆॐ सर्व कर्त्रॆ नमः।Sarvakartre 
95सर्वनॆत्रॆॐ सर्वनॆत्रॆ नमः।Sarvanetre 
96सर्वसिद्धिप्रदायॐ सर्वसिद्धिप्रदाय नमः।Sarvasiddhipradaya 
97सर्वायॐ सर्वाय नमः।Sarvaya 
98सर्वैश्वर्यप्रदायॐ सर्वैश्वर्यप्रदाय नमः।Sarwaishwaryaya 
99सर्वॊपास्यायॐ सर्वॊपास्याय नमः।Sarvopasyaya 
100सहिष्णवॆॐ सहिष्णवॆ नमः।Sahishnave 
101सिद्धयॆॐ सिद्धयॆ नमः।Sarvanetre 
102सुखनिधीॐ सुखनिधयॆ नमः।Sukhnidhi 
103सुप्रदीपॐ सुप्रदीपाय नमः।Supradeepa 
104सुमुखॐ सुमुखाय नमः।SumukhaAuspicious Face
105सुराध्यक्षॐ सुराध्यक्षाय नमः।SuradhyakshayaSovereign of the Gods
106सुरारिघ्नॐ सुरारिघ्नाय नमः।SurarighnaThe Destroyer of the Enemies of Devas
107हॆरम्बॐ हॆरम्बाय नमः।HerambaMother’s Beloved Son
108ह्रस्वग्रीवॐ ह्रस्व ग्रीवाय नमः।Haswagriva 

Read Also: 

 

Leave a Comment