Sanatan Dharma Quotes in Sanskrit

“धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥”

“सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते।।”

“हिन्दव: सोदरा: सर्वे, न हिंदू पतितो भवेत् । मम दीक्षा धर्म रक्षा, मम मंत्र समानताः।।”

“परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥”

“अकृत्यं नैव कृत्यं स्यात् प्राणत्यागेsपि समुपस्थिते। न च कृत्यं परित्याज्यम् एष धर्मः सनातनः।।”

शरीरस्य गुणानाश्च दूरम्अन्त्य अन्तरम् । ⁣⁣शरीरं क्षणं विध्वंसि कल्पान्त स्थायिनो गुणा: ।।⁣⁣ 

शरीरस्य गुणानाश्च दूरम्अन्त्य अन्तरम् । ⁣⁣शरीरं क्षणं विध्वंसि कल्पान्त स्थायिनो गुणा: ।।⁣⁣ 

।।ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।। 

तर्कविहीनो वैद्यः लक्षण हीनश्च पण्डितो लोके। भावविहीनो धर्मो नूनं हस्यन्ते त्रीण्यपि।।

To Know More Intresting sanatani Quotes