Krid Dhatu Roop in Sanskrit

Krid Dhatu Roop in Sanskrit

यहां क्रीड धातु रूप पांचो लकार (Krid Dhatu Roop) के बारे में विस्तार से जानेंगे। क्रीड् धातु भ्वादिगणीय धातु रूप है। जिसका का हिन्दी मतलब खेलना होता है। अतः क्रीड् धातु के धातु रूप इसी प्रकार बनाते है।

क्रीड धातु लट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतिक्रीडतःक्रीडन्ति
मध्यम पुरुषक्रीडसिक्रीडथःक्रीडथ
उत्तम पुरुषक्रीडामिक्रीडावःक्रीडामः

क्रीड धातु लिट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्रीडचिक्रीडतुःचिक्रीडुः
मध्यम पुरुषचिक्रीडिथचिक्रीडथुःचिक्रीड
उत्तम पुरुषचिक्रीडचिक्रीडिवचिक्रीडिम

क्रीड धातु लुट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडिताक्रीडितारौक्रीडितारः
मध्यम पुरुषक्रीडितासिक्रीडितास्थःक्रीडितास्थ
उत्तम पुरुषक्रीडितास्मिक्रीडितास्वःक्रीडितास्मः

क्रीड धातु लृट् लकार क्रीड् धातु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडिष्यतिक्रीडिष्यतःक्रीडिष्यन्ति
मध्यम पुरुषक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ
उत्तम पुरुषक्रीडिष्यामिक्रीडिष्यावःक्रीडिष्यामः

क्रीड धातु लोट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतात्/क्रीडतुक्रीडताम्क्रीडन्तु
मध्यम पुरुषक्रीड/क्रीडतात्क्रीडतम्क्रीडत
उत्तम पुरुषक्रीडानिक्रीडावक्रीडाम

Leave a Comment