Dhenu Shabd Roop In Sanskrit

Dhenu Shabd Roop In Sanskrit धेनु शब्द के रूप: धेनु शब्द एक उकारान्त स्त्रील्लिंग संज्ञा शब्द के शब्दरूप हैं। सभी उकारान्त स्त्रील्लिंग संज्ञापदों के शब्द रूप को इसी लिखते है।

एकवचनद्विवचनबहुवचनविभक्ति
धेनुःधेनूधेनवःप्रथमा
धेनुम्धेनू / धेनधेनूःद्वितीया
धेन्वाधेनुभ्याम्धेनुभिःतृतीया
धेन्वै, धेनुभ्याम्धेनुभ्यःचतुर्थी
धेन्वाः, धेनोःधेनुभ्याम्धेनुभ्यः / धेनुपंचमी
धेनोःधेन्वोःधेनूनाम्षष्ठी
धेन्वाम्, धेनौधेन्वोःधेनुषुसप्तमी
हे धेनो हे धेनू हे धेनूः सम्बोधन

Leave a Comment